Guru Ashtakam lyrics

 Guru Ashtakam Lyrics:

शरीरं सुरूपं तथा वा कलत्रं यशश्र्चारु चित्रं धनं मेरुतुल्यं
मनश्र्चेन लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किं ||1
śarīram surūpam tathā vā kalatraḿ
yaśaścāru citram dhanam merutulyam
gurorańghripadme ḿanaścenna lagnaḿ
tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ
Translation:

One’s physique may be superb, one’s consort likewise, 
one’s reputation resplendent and renowned,
and one’s riches as high as Mount Meru; 
yet if one’s mind be not centred 
upon the lotus feet of the Guru, 
what then, what then, what then?

कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बान्धवाः सर्वमेतद्धि जातम्
मनश्र्चेन लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किं ||2
kalatraḿ dhanaḿ putrapoutrādi sarvaḿ
gṛhaḿ bāndhavāḥ sarvametaddhi jātam
gurorańghripadme ḿanaścenna lagnaḿ
tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ
Translation:

Wife, wealth, sons, grandsons and all such; 
home and kindred; 
all these things maybe there; 
yet if one’s mind be not centred 
upon the lotus feet of the Guru, 
what then, what then, what then?

षडङ्गादिवेदो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति
मनश्र्चेन लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किं || 3
ṣaḍańgādivedo mukhe śastravidyā
kavitcādi gadyaḿ supadyaḿ karoti
gurorańghripadme ḿanaścenna lagnaḿ
tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ
Translation

The Vedas with their six limbs and
the knowledge of all sciences may be on one’s lips; 
one may possess the poetic gift and
 may compose fine prose and poetry;
yet if one’s mind be not centre
upon the lotus feet of the Guru, 
what then, what then, what then?

विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः
मनश्र्चेन लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किं ||4
videśeṣu mānyaḥ svadeśeṣu dhanyaḥ
sadācāravṛtteṣu matto na cānyaḥ
gurorańghripadme ḿanaścenna lagnaḿ
tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ
Translation
“I am honoured in other lands and
 I am prosperous in my homeland;
 in the paths of righteous conduct there is
 none who surpasses me”,
 thus one may think; 
yet if one’s mind be not centred 
upon the lotus feet of the Guru, 
what then, what then, what then?

क्षमामण्डले भूपभूपालवृन्दैः सदासेवितं यस्य पादारविन्दं
मनश्र्चेन लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किं ||5
kṣamāmaṇḍale bhūpabhūpālabṛndaiḥ
sadā sevitaḿ yasya pādāravindam
gurorańghripadme ḿanaścenna lagnaḿ
tataḥ kim tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ
Translation

One may be constantly extolled and
 one’s presence highly honoured by 
hosts of emperors and rulers of this world; 
yet if one’s mind be not centred 
upon the lotus feet of the Guru, 
what then, what then, what then?

यशो मे गतं दिक्षु दानप्रतापा जगद्वस्तु सर्वं करे यत्प्रसादात्
मनश्र्चेन लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किं || 6
yaśo me gataḿ dikṣu dānaptratāpāj-
jagadvastu sarvaḿ kare yatprasādāt
gurorańghripadme ḿanaścenna lagnaḿ
tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ
Translation

“My repute has travelled in all directions 
through my philanthropy and prowess;
 all the things of this world are in my hands
as rewards for my virtues”, 
yet if one’s mind be not centred 
upon the lotus feet of the Guru, 
what then, what then, what then?

न भोगे न योगे न वा वाजिराजौ न कान्तामुखे नैव वित्तेषु चित्तं
मनश्र्चेन लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किं ||7
na bhoge na yoge na vā vājirājau
na kāntāmukhe naiva vitteṣu cittam
gurorańghripadme ḿanaścenna lagnaḿ
tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ
Translation

The mind may have turned away 
from external delights through dispassion 
and from attainments like Yogic concentration, 
possessions like horses and the like, 
the enchanting face of the beloved, in short, 
the entire wealth of the earth; 
yet if one’s mind be not centred 
upon the lotus feet of the Guru, 
what then, what then, what then?

अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्घ्ये
मनश्र्चेन लग्नं गुरोरङ्घ्रिपद्मे ततः किं ततः किं ततः किं ततः किं ||8
araṇye na vā svasya gehe na kārye
na dehe mano vartate me tvanarghye
gurorańghripadme ḿanaścenna lagnaḿ
tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ tataḥ kiḿ
Translation

The mind may have lost its charm to live in forests,
and likewise in the house; 
may have lost all desire to achieve whatever; 
even the concern for the body’s welfare 
may have been outlived;
the most invaluable treasure of the world 
may not hold any allurement; 
yet if one’s mind be not centred
upon the lotus feet of the Guru, 
what then, what then, what then?

गुरोरष्टकं यः पठेत्पुण्यदेही यतिर्भूपतिर्ब्रह्मचारी च गेही
लभेद्धाञ्छितार्थं पदं ब्रह्मसंज्ञं गुरोरुक्तवाक्ये मनो यस्य लग्नं ||
guroraṣṭakaḿ yaḥ paṭhetpuṇyadehī
yatirbhūpatirbrahmacārī ca gehī
labhedvāñchiārthaḿ padaḿ brahmasamñjñaḿ
guroruktavākye mano yasya lagnaḿ
Translation:

Whoever reads, studies and recites this collection 
of eight verses on Guru and remains devoted 
and attentive to the sayings of the Guru,
 he, no matter if he is a holy person, ascetic, king,
 neophyte, or householder, attains his coveted object, 
namely the supreme abode of Brahman, 
the unassailable seat of immortality.